Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Womanish Sanskrit Meaning

स्त्रैण

Definition

स्त्रीसम्बन्धी।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
स्त्रीणाम् इव।
स्त्रीसदृशः।
जननप्रेरणानुकूलः व्यापारः।
यः पत्न्याः वचनानि अनुसृत्य आचरति।

यः स्वपत्न्यानुसारं गच्छति सः ।

Example

शीला स्त्रैणानि वस्त्रानि क्रीणाति।
महेशः क्वचित् स्त्रैणं व्यवहारं करोति।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
मोहनः स्त्रैणं वर्तनं करोति।
ग्रामे अद्यापि धात्री एव अपत्यं जनयति।
श्यामली सदैव तस्याः स्त्रीजितं पुत्रम् अभिशपति स्म।
स्त्रीजितेन भवनं दुष्टु नास्ति परं तत्रापि