Wonder Sanskrit Meaning
अद्भुतम्, अनुसन्धानेच्छा, आश्चर्यम्, कुतुकम्, कुतूहलम्, कौतुकम्, कौतूहलम्, चमत्कारः, जिज्ञासा, पिपृच्छिषा, विस्मयः, विस्मितिः
Definition
मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।
विलक्षणस्य अवस्था भावो वा।
तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।
मायाकर्म।
अलौकिकम् अमानवीयम् आश्चर्यजनकं कार्यम्।
आश्चर्यजन्यवस्तु।
आश्चर्यस्य अवस्था।
Example
माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
तस्य विशिष्टता दृष्ट्वा अहं विस्मितः।
मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
चन्द्रकान्तायाः कथा मायया परिपूर्णा।
तेजोमहालयः सप्तसु अद
Adopted in SanskritUninquisitive in SanskritChariot in SanskritPrestige in SanskritClever in SanskritBrow in SanskritAwful in SanskritOriginative in SanskritEmber in SanskritAtomic Number 29 in SanskritTwain in SanskritNice in SanskritCajan Pea in SanskritCheap in SanskritConsolation in SanskritGoat in SanskritImmersion in SanskritAddible in SanskritPacify in SanskritLiquor in Sanskrit