Wonky Sanskrit Meaning
जर्जर, जीर्ण
Definition
यद् पुराणत्वात् अपक्षीणप्रायम्।
चूर्णादिसम्मार्जनयन्त्रम्।
यः नौकां चालयति।
यः अवदारितः।
सुगन्धिता वनस्पतिः।
Example
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
नाविकः नौकां वेगेन चालयति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
सः स्थविरम् उन्मूलयति।
Deaf in SanskritCrown Princess in SanskritStraight Off in SanskritUnrivaled in SanskritPosition in SanskritErotic Love in SanskritOccupation in SanskritFriendliness in SanskritTropic Of Capricorn in SanskritBurnished in SanskritCommunist in SanskritPolar in SanskritTimber in SanskritPrevailing Westerly in SanskritCast Down in SanskritPump in SanskritDue in SanskritPhilosophy in SanskritMulberry in SanskritJitney in Sanskrit