Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wont Sanskrit Meaning

अनुशीलनम्, आचारः, चरितम्, चर्या, निसर्गः, प्रकृत्तिः, प्रवृत्तिः, व्यवहारः, शीलः, स्वभावः, स्वरूपम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य अभ्यासं क्रियते।
संतताभ्यासाद् जनितम् आचरणम्।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
श्यामः बहुकष्टस्य अभ्यस्तः अस्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
प्रवीणेभ्यः प्रशिक्षणस्य आवश्यकता न भवति ।