Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wood Sanskrit Meaning

अटवी, अरण्यम्, इध्मः, काननम्, काष्ठम्, कुब्रम्, दारुः, दावः, वनम्, विपिनम्

Definition

वृक्षस्य शुष्काः अवयवाः।
पात्रविशेषः, त्रपोः तैलादीनां सञ्चयनार्थे पात्रम्।
क्रीडायाः एकम् उपकरणम् येन लघुः पिच्छकन्दुकः ताड्यते।
स्क्वाश-क्रीडायाः कृते प्रयुक्तम् उपकरणं येन कन्दुकः ताड्यते।
परिमाणविशेषः, त्रापुपकरण्डमात्रं द्रव्यम्

Example

अधुना काष्ठस्य उपयोगः प्रायः दर्शनीये वस्तुनिर्माणे एव क्रियते।
पाकशालायां बहूनि त्रापुपपात्राणि आसन्।
गुलिकाताडन्याः एकः वारङ्गः भवति तस्य अग्रभागः च जालयुक्तः भवति।
एका गुलिकानाडनी अतीव बहु