Woods Sanskrit Meaning
अटवी, अरण्यम्, काननम्, कुब्रम्, दावः, वनम्, विपिनम्
Definition
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
बृहद् भूभागम् अभिव्याप्य स्थिताः नैकाः वृक्षाः।
Example
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
निसर्गस्य चिन्ताम् अकृत्वा मनुष्यः वनानि एव छेदयति।
Nail in SanskritIrregularity in SanskritResounding in SanskritSlicker in SanskritTest in SanskritCream in SanskritTermination in SanskritAdolescence in SanskritHook in SanskritKill in SanskritSpirits in SanskritBreeding in SanskritSex in SanskritAir in SanskritShack in SanskritVisual Defect in SanskritSmoothness in SanskritHorn in SanskritMaltreatment in SanskritJudicature in Sanskrit