Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wool Sanskrit Meaning

ऊर्णा

Definition

केशानां समूहः।
महायावनालस्य केसराः।
यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।

त्वचः

Example

नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।

मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
सीता और्णपटार्थे ऊर्णा अक्र