Wool Sanskrit Meaning
ऊर्णा
Definition
केशानां समूहः।
महायावनालस्य केसराः।
यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।
त्वचः
Example
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।
मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
सीता और्णपटार्थे ऊर्णा अक्र
Arrant in SanskritTotal in SanskritClever in SanskritGrasp in SanskritImpotency in SanskritNude in SanskritLacing in SanskritWolf in SanskritExpiry in SanskritHumanity in SanskritBasil in SanskritShoot A Line in SanskritFake in SanskritHorse in SanskritInstructress in SanskritWell-favored in SanskritExtension in SanskritRoyalty in SanskritCommon Pepper in SanskritContainer in Sanskrit