Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Word Sanskrit Meaning

गुह्यपदम्, नाम, पदम्, बायबलग्रन्थः, वाचकः, विचार-विमर्शः, शब्दः, सङ्केतशब्दः

Definition

यः श्रुतिम्पन्नः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं क

Example

तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
तद् वचनं वद यद् सुभाषितम् अस्ति।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
आधुनिके काले अल्पीया