Word Sanskrit Meaning
गुह्यपदम्, नाम, पदम्, बायबलग्रन्थः, वाचकः, विचार-विमर्शः, शब्दः, सङ्केतशब्दः
Definition
यः श्रुतिम्पन्नः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं क
Example
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
तद् वचनं वद यद् सुभाषितम् अस्ति।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
आधुनिके काले अल्पीया
Intellect in SanskritHindostani in SanskritArjuna in SanskritUnmatchable in SanskritGoal in SanskritAbidance in SanskritContemporary in SanskritWhite in SanskritPear in SanskritSettle in SanskritBrilliancy in SanskritAdmonish in SanskritSmasher in SanskritWastefulness in SanskritMight in SanskritSwoon in SanskritComing in SanskritXix in SanskritGettable in SanskritHostile in Sanskrit