Words Sanskrit Meaning
अनीकः, आजिः, आयोधनम्, आस्कन्दनम्, आहवः, कलहः, कलिः, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, युद्धम्, रणः, वादः, विग्रहः, शमीकम्, सङ्ख्यम्, समरः, समितिः, समित्, समीकम्, सम्प्रहारः, संयुगः, संस्फेटः, साम्परायिकम्, स्फोटः
Definition
यः श्रुतिम्पन्नः।
अक्षरवर्णादिभिः युक्तः तथा च मुखेन उच्चार्यमाणः लिख्यमानः वा सः सङ्केतः यः कस्यापि भावस्य कार्यस्य वा बोधकः अस्ति।
Example
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
पदानाम् उचितेन संयोजनेन वाक्यं भवति।
Charge in SanskritBeat Up in SanskritAloneness in SanskritDignified in SanskritDonate in SanskritDab in SanskritGain in SanskritPrecursor in SanskritEasing in SanskritSubdue in SanskritDisorderliness in SanskritUndertake in SanskritCleanness in SanskritAll The Same in SanskritRecurrence in SanskritBagnio in SanskritMantle in SanskritSylvan in SanskritUnrivaled in SanskritColumbary in Sanskrit