Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Work Sanskrit Meaning

अध्ययनम्, आयस्, उद्यम्, उद्योगस्थानम्, उपविष्, कर्म, कर्मस्थानम्, कारय, कार्यम्, कार्यस्थानम्, कार्यानुष्ठानगृहम्, कृतिः, चेष्ट्, परिश्रम्, प्रचर्, प्रयत्, प्रयस्, विष्, श्रम्, साहित्यम्

Definition

धर्मसम्बन्धीकार्यम्।
साहित्येन सम्बन्धिता कृतिः।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
उत्पादनस्य क्रिया।
शारीरकानि कष्टानि।
वस्तुनः उपयोजनक्रिया।
चरमसंस्कारः।
पर्याप्तस्य अवस्था भावो वा।
कार्यनिर्वर्तनात्मकः व्यापारः।
कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया

Example

महात्मानः धर्मकर्मणि व्यग्राः।
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
यदा तस्य चौर्यं प्रतिग