Workable Sanskrit Meaning
करणीय, कल्प, कृत्य, साध्य
Definition
यः व्यवहारे कुशलः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।
कार्ये उपयोगाय क्षमः।
यः सर्वाणि कार्यणि उत्तमरीत्या करोति।
यद् धर्मानुसारी अस्ति।
कर्मणा सम्बद्धः।
Example
व्यवहारचतुराः सर्वान् प्रसाद्य स्वकार्यभागं साधयन्ति।
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।
कार्यक्षमाणि वस्तूनि रक्षितव्यानि।
राजा कर्मण्याय मन्त्रिणे कार्यं दत्वा निश्चिन्तः जातः।
कर्मण्यानां कर्मणाम् आचरणेन शुभफलं प्राप्यते।
ते कर्मण
Bean in SanskritContinuant in SanskritForest in SanskritMute in SanskritConjunction in SanskritFriendly Relationship in SanskritEvery Which Way in SanskritEggplant Bush in SanskritMale Monarch in SanskritAttorney in SanskritGain in SanskritTemperature in SanskritActually in SanskritFoursome in SanskritHappy in SanskritSecretary General in SanskritBring Up in SanskritAdept in SanskritQuarrel in SanskritEat in Sanskrit