Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Working Sanskrit Meaning

अनलस, उद्युक्त, उद्योगिन्, कर्मनिष्ठ, कर्मोद्युक्त, कर्म्मिन्, प्रयत्नवत्, व्यवसायिन्, सयत्न, सोद्योग

Definition

यः कार्ये रमते।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
यः प्रयतति।
वस्तुनः उपयोजनक्रिया।
यः कस्मिन्नपि कार्ये रतः अस्ति।
कस्मिन्नपि कार्ये रतः।
यः व्यापारं करोति।
पणनसम्बन्धी।
यः उद्योगं करोति।
कस्यापि संस्थायाः व्यवहारादीनाम् उत्तरदायकः।
गतिप्रदानम्।
कार्यस्य सम्यक् प्रचलनार्थे कृतस्य प्रबन्धस्य क्

Example

मम माता उद्योगिनी अस्ति।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
यद् उपदिष्टं तस्य प्रयोगः क