World Sanskrit Meaning
इहलोकः, जगत्, जगद्, ब्रह्माण्डम्, भवसागरः, भुवनम्, भूमण्डलीयम्, मनुष्यः मानवजातिः, मनुष्यजातिः, मनुष्यवर्गः, मृत्युलोकः, लोकः, विश्वः, विश्वम्, संसारः, संसारसागरः
Definition
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
इहलोकसम्बन्धी।
यत्र सर्वे प्राणिनः वसन्ति।
तारकाग्रहनक्षत्रैः युक्तम् अखिलं जगत्।
यस्मिन् विषये बहवः जनाः जानन्ति।
आमृत्योः कालः।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
जीवितस्य अवस्था भावः वा।
विश्वसम्बन्धी।
जीवन
Example
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
ऐहिकम् आनन्दं क्षणभङ्गुरम्।
अस्मिन् संसारे मृत्युः शाश्वतः।
ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
यावद्
Pass in SanskritCoal in SanskritHeel in SanskritComplete in SanskritBuddha in SanskritNice in SanskritFall in SanskritSerious-minded in SanskritPlanet in SanskritAdvance in SanskritDecease in SanskritGrape in SanskritProduct in SanskritFear in SanskritViewpoint in SanskritOdorless in SanskritLame in SanskritTart in SanskritCloud in SanskritWear Down in Sanskrit