Worm Sanskrit Meaning
अन्त्रादः, कृमिः, मीवा, लेलिहः
Definition
युद्धे योधस्य सुरक्षाप्रदायकं लोहमयम् आवरणम्।
अग्रतो अकार्ये कृते चरमे तापः।
कृमिजातिः।
उदरकृमिः।
कीटआम्रस्यवृक्षः
Example
आक्रमणात् रक्षणार्थे योद्धा कवचं धारयति।
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
तस्य उदरे मीवाः सन्ति।
कीटआम्रः स्वादिष्टः।
कीटआम्रः विस्तीर्णो नास्ति
Stairway in SanskritRaw in SanskritBounded in SanskritVillager in SanskritEffort in SanskritStunner in SanskritDeduct in SanskritNoose in SanskritSet Back in SanskritMercury in SanskritHold Up in SanskritMain in SanskritEspouse in SanskritLong Pillow in SanskritExcretory Product in SanskritClog Up in SanskritChiropteran in SanskritHolder in SanskritReplete in SanskritSmoke in Sanskrit