Worried Sanskrit Meaning
अशान्त, उद्विग्न, क्लिष्ट, चिन्ताग्रस्त, चिन्तित, परिक्लिष्ट, व्यग्र, व्यथित, शङ्कित, शोचित, सव्यथ
Definition
शङ्कया युक्तः।
यः प्रयतति।
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः गृहविहीनः अस्ति।
बलेन सह।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः पीडां ददाति।
Example
सः अस्मिन् कार्यविषये शङ्कितः अस्ति।
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र