Worrisome Sanskrit Meaning
चिन्तनीय, चिन्त्य, शोचनीय
Definition
यस्य अङ्गं कोमलम्।
चिन्तनयोग्यम्।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एतद् चिन्तनीयं प्रकरणम्।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम्
Referee in SanskritAgronomy in SanskritWino in SanskritDecline in SanskritHolograph in SanskritParticolored in SanskritClose in SanskritKerosene in SanskritDeaf in SanskritFlight in SanskritIre in SanskritScoundrel in SanskritCheap in SanskritCracking in SanskritOrthopedist in SanskritDeaf in SanskritInferiority in SanskritHatred in SanskritGautama in SanskritWaistline in Sanskrit