Worry Sanskrit Meaning
अत्यादृ, अनुध्यै, अभिध्यै, ईह्, उपध्यै, चिन्तय, चिन्त्, ध्यै, निर्लोच्, परिचिन्त्, परीध्यै, पर्यालोच्, प्रतिशङ्क्, प्रविचिन्त्, प्रविमृश्, विगण्, विगाह्, विचिन्तय, विच्न्त्, संचिन्त्, सञ्चिन्त्
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
काष्ठानां सा पीटिका यस्य उपरि प्रेतं दह्यते।
उद्विग्नस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
शारीरिकी मानसिकी वा पीडा।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
कार्यवि
Example
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अद्य भाति यद् गान्धीमहोदयस्य दारुचित्या सह सद्भावः , प्रेमः अहिंसा एतेऽपि दग्धाः।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां