Worship Sanskrit Meaning
अञ्च्, अब्यर्च्, अभिपूजय, अभिपूज्, अर्च, अर्चनां कृ, आराधना, आराधनां कृ, आराधय, आराध्, आसेव्, उपसेव्, उपास्, परिपूजय, पर्युपास्, पूजय, पूजां कृ, पूज्, प्रपूजय, भक्तिः, भज्, मह्, सभाज्, समभ्यर्च्, समर्च्, सम्पूजय, सम्पूज्, साधना, सेव्
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
ईश्वरं प्रति अनुरागः।
महात्मनो भावः।
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
ईश्वर-प्रसीदनहेतुकः ईश्वर-विषये श्रद्धायाः प्रकटनात्मकः व्यापारः ।
लोके प्रसिद्धिः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता
Example
मातुः पितुः च आदरः करणीयः।
ईश्वरं प्रति भक्तिः आवश्यकी एव।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सः ईश्वरस्य पूजां करोति।
मुनयः सदा ईश्वरं पूजयन्ति।
देशस्य गरिमा देशवासीनां दायित्वम्।
वयं ज्येष्ठान् पूजयेम।
ज्ञानप्राप्त्यर्थं गुर