Worshipping Sanskrit Meaning
उपासकः, भक्तः
Definition
यः सेवते।
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः मन्दिरे देवतादीनां पूजार्थे नियुक्तः अस्ति।
यः पूजयति।
यः उपासति
Example
सः ईश्वरस्य पूजां करोति।
सः हनुमतः भक्तः अस्ति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना
Golden in SanskritDawn in SanskritProhibition in SanskritFirm in SanskritCommonwealth in SanskritVelocity in SanskritPreserve in SanskritGame in SanskritIll in SanskritCome Along in SanskritCrimson in SanskritJealousy in SanskritWithdraw in SanskritLeaving in SanskritIrregularity in SanskritWither in SanskritTernion in SanskritCatastrophe in SanskritDraped in SanskritMountain Pass in Sanskrit