Worth Sanskrit Meaning
अर्थपूर्ण, बहूमूल्य, महत्त्वपूर्ण, मूल्यम्
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
प्रकृष्टः धर्मः।
क्रयविक्रयनियमः।
सुजनस्य भावः।
उत्तम-स्वभाव-युक्तः।
सद्गुणैः युक्तः।
उत्तमस्य अवस्था भावो वा।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
यस्य मूल्यम् अधिकम् अस्ति।
क्रयविक्रयार्थे प्रदत्तं धनम्।
समान इव दृश्यते असौ।
येषां गुण
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
सद्गुणः नराणाम् आभूषणम्।
पणाद् विना किमपि न क्रेतव्यम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः
Fellowship in SanskritUnseasonable in SanskritPretence in SanskritRetrograde in SanskritRetrogressive in SanskritVigil in SanskritSheath in SanskritDisquiet in SanskritBravery in SanskritWave in SanskritBeam in SanskritNaughty in SanskritBiological Process in SanskritSplendor in SanskritDecease in SanskritMade in SanskritDisorganised in SanskritFrown in SanskritQualification in SanskritDevoid in Sanskrit