Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Worthy Sanskrit Meaning

सत्पात्र, सुपात्र

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
पूजार्थे योग्यः।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
सद्गुणैः युक्तः।
कार्यार्थे योग्यः।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
यस्य मूल्यम् अधिकम् अस्ति।
समान इव दृश्यते असौ।
येषां गुणावगुणाः समानाः।
यः मानम् अर्हति।
यः विशेष्यत्वेन महत्

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
गौतमः बुद्धः पूजनीयः अस्ति।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
गुणवान् व्यक्तिः प्रशंसनीयः भवति।
अस्मै कार्याय सोहनसदृशस्य सुपात्रस्य व्यक्तेः आवश्यकता अस्ति।
भवान्