Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wound Sanskrit Meaning

अरुः, आतप्, आर्, ईर्मम्, ईर्म्मः, क्षतम्, चक्क्, तुद्, पिछ्, पिठ्, व्रणः

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
व्यापारे अर्थस्य अपागमः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
संन्यासिनां भिक्षूणां च वस्त्रम्।
वृक्षस्य त्वक्।
मनसि जातो भूतो वा आघातः।
द्वयोः वस्तुनोः परस्परं जातः आघातः।
एकस्य वस्तुनः अन्येन वस्तुना सह वेगेन जातः स्पर्शः।
केनचित् वस्तुना सह शरीरस्य आघाते

Example

तेन दण्डेन आघातः कृतः।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
अस्मिन् व्यापारे व्ययः जातः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
कषायं चीरं धृतः बौद्धभिक्षुः अटति।
वल्कलः औषधीरूपेण उपयुज्यते।
तस्य कथनेन मानसिकाघातम् अ