Wounded Sanskrit Meaning
अनुविद्धः, अभिघातितः, अभिविद्धः, अभ्याहतः, अरुः, अरुष्कृतः, अस्त्राहत, आतृण्णः, आविद्धः, आह्रुतः, क्षतः, क्षतिमत्, क्षती, निर्विद्धः, निविद्धः, परिक्षतः, प्रतिविद्धः, रिष्टः, रिष्टदेहः, विद्धः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, व्रणितः, समर्ण्णः, सव्याहृतिव्रणः
Definition
कृतापकारः।
सः यस्य शरीरे का अपि क्षतिः वर्तते।
अस्त्रेण आहतः।
Example
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
क्षतिमतः सत्वरं चिकित्सालये प्रवेशिताः।
अस्त्राहतानां सैनिकानां चिकित्सायै शिबिरं प्रस्थापितम्।
Field in SanskritUnnumbered in SanskritState Highway in SanskritGovernment Activity in SanskritShrink in SanskritTease in SanskritLeafless in SanskritWalnut in SanskritParry in SanskritRhus Radicans in SanskritGenus Datura in SanskritTablet in SanskritFleet in SanskritLittle Sister in SanskritIdol Worship in SanskritAfterward in SanskritIrradiation in SanskritFrog in SanskritThicken in SanskritWarrior in Sanskrit