Wrangle Sanskrit Meaning
अनीकः, आजिः, आयोधनम्, आस्कन्दनम्, आहवः, कलहः, कलिः, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, युद्धम्, रणः, वादः, विग्रहः, शमीकम्, सङ्ख्यम्, समरः, समितिः, समित्, समीकम्, सम्प्रहारः, संयुगः, संस्फेटः, साम्परायिकम्, स्फोटः
Definition
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
विवादजनकः वितण्डनानुकूलव्यापारः।
अकारणं प्रवृत्तः वादः।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः प्रयासः।
Example
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
बाबासाहेब-आम्बेडकरमहोदयस्य सम्पूर्णं जीवनं महायत्नेन