Wrap Sanskrit Meaning
अभिदिह्, उपस्तृ, गुध्, परिवेष्ट्, परिहृ, प्रच्छद्, वेष्ट्, संवृ, संवेष्ट्, संव्ये, स्नै
Definition
आवरणपूर्वकः व्यापारः यस्मिन् किम् अपि वस्तु केन अपि वेष्टनेन समासज्यते।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
ग्रन्थस्य रक्षणार्थे कृतः निग्रहः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः
Example
मिष्टान्नस्य कच्छपुटं वेष्टय।
अस्य ग्रन्थस्य बन्धनं कुरु।
रमेशः स्वयं तु समस्यायाम् अवारुन्धि मामपि व्यत्यषजत।
माता ऊर्णां संवेष्टयति।
शयनात् उत्थितः सः प्रच्छदपटम् अपुटयत्।
विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
सः लोहस्य यष्टिम् अवनमयति।
प्राचीने समये धनाढ्याः जनाः सिचयस्य परिधानं कुर्वन्ति स्म।
रसं मधुरं कर्तुं जले शर्
Frail in SanskritHurt in SanskritPreserve in SanskritAccepted in SanskritDull in SanskritSo-called in SanskritJoyful in SanskritFortress in SanskritNasturtium in SanskritImmoral in SanskritCock in SanskritTireless in SanskritSuicide in SanskritPrecious Coral in SanskritIll Will in SanskritAgate in SanskritListening in SanskritQuell in SanskritSin in SanskritDecease in Sanskrit