Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wrapped Sanskrit Meaning

अनुरत, अनुसंवीत, उपवेष्टित, तन्मय, दत्तचित्त, निमग्न, निरत, मग्न, रत, लीन, वेष्टित

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कृताच्छादनम्।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
यद् न ज्ञातम्।
यस्मिन् रोधः जातः।
अस्तं प्रयातः।
यः अतीव उत्कण्ठितः।
यः प्रसीदतिः।
प्रेम्णा आसक्तः।
यस्य रक्षणं कृतम्।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविच

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
ईश्वरचिन्तने मग्नः अस्ति सः।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अवरुद्धां धारां स्वच्छीकरोति।
उदीच्याम् अस्तंगतः