Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wreath Sanskrit Meaning

वैजयन्तीमाला

Definition

रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
पुष्पाणां माला।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
वलयाकारं वस्तु।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि स

Example

हस्ते पुष्पमालां गृहीत्वा राजकन्या स्वयंवरमण्डपं प्राविशत्।
तस्याः कण्ठे माला शोभते।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।
मम गृहं सप्तमे अट्टालके अस्ति।
सः मत्स्यान् क्रीत्वा शल्कं मोचयति।
अक्टूबरमासस्य द्वितीये दिनाङ्के सर्वैः गान्धीमहोदयस्य