Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wrench Sanskrit Meaning

आकर्षः

Definition

मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
तन्तूनां व्यावर्तनेन रज्जुनिर्माणानुकूलः व्यापारः।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
व्यावर्तनस्य क्रिया।
कठिनस्य क्रिया अवस्था भावो वा।

हस्तोपरणं येन साहसिकाकुञ्चनपूर्

Example

सः जनान् नित्यं वञ्चति।
पितामहः स्वस्थाने उपविश्य रज्जुं कृणत्ति।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
अभिपरिग्रहणेन मम हस्ते वेदना जायते।
पादस्य काठिन्यात् गमने कष्टम् अनुभवामि।

श्यामः आकर्षेण व्यावर्तनकीलकं बध्नाति