Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Writer Sanskrit Meaning

ग्रन्थकर्ता, ग्रन्थकारः, रचकः

Definition

येन शिक्षा गृहीता।
यः निर्माति।
यः कथादीन् विरचयति।
यः ग्रन्थं रचयति।
अक्षरसम्पन्नः अध्ययनसम्पन्नः च।
यः अक्षराणां पठनं लेखनञ्च जानाति।
सः व्यक्तिः यः किमपि विषयं लेखितुं समर्थः अस्ति अथवा येन किमपि लिखितम् अस्ति ।

Example

शिक्षिताः जनाः राष्ट्रस्य नेतारः।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।
मुन्शी प्रेमचन्द महोदयः प्रसिद्धः ग्रन्थकारः अस्ति।
ग्रन्थकारस्य महानता तस्य ग्रन्थात् अनुमीयते।
शिक्षितैः साक्षरताप्रसारार्थे यतितव्यम्।
अस्माकं देशे साक्षराणां जनान