Writing Sanskrit Meaning
आलेख्यम्, लिखनम्, लिपिन्यासः, लिम्पिः, लेखः, लेखनम्, लेख्यम्, वर्णनम्
Definition
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
कस्यचित् विषयस्य तुलनात्मकं तथा च पाण्डित्यपूर्णं विवरणम्।
लिपिबद्धकरणम्।
आयव्ययादीनां विवरणम्।
लिखितानि अक्षरादीनि।
ताम्रपत्रादिषु उत्कीर्णानि अक्षराणि ।
Example
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
गृहं त्यागार्थं मया न्यायालयात् आज्ञापत्रं प्राप्तम्।
निबन्धकारेण अस्मिन् निबन्धे जातिवादस्य विवेचनं कृतम्।
सीतया लेखनस्य प्रतियोगितायां प्रथमं स्थानं प्राप्तम्।
तस्मै साहित्यसम्बन्द्धाः लेखाः रोचन्ते।
वित्तकोषे प्रतिमासे गणनं भवति।
गजाननस
Nightcrawler in SanskritInquirer in SanskritDiminution in SanskritPeg in SanskritStep By Step in SanskritDagger in SanskritSweet Potato Vine in SanskritAvailable in SanskritRenegade in SanskritFresh in SanskritGestation in SanskritTransmission in SanskritLuscious in SanskritPour in SanskritOintment in SanskritSit in SanskritNoncitizen in SanskritGallery in SanskritCheep in SanskritUntoward in Sanskrit