Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wrong Sanskrit Meaning

अशुद्ध

Definition

अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
यत् शुद्धम् नास्ति।
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् युक्तं नास्ति।
न्यायहीनस्य अवस्था भावो वा।
कार्ये अनवधानात् अथवा हेलायाः भ्र

Example

आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर