Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wrought Sanskrit Meaning

उपात्त, दत्ताकृतिः, निर्मिता

Definition

यद् पृक्त्वा आकृतिः लभ्यते।
भुव्याः अन्तर्गतः तलः।
ग्रहणपूर्वकः वहनानुकूलः व्यापारः।

कस्यापि वस्तुनः मनुष्यादीनां वा स्थानान्तरनयनम्।

Example

सीतया आपणात् मृदः निर्मिता गणेशमूर्तिः आनीता।
अन्धः पुरुषः गर्ते पतितः।
पिता आम्रान् आनयत्।

आपणात् दुग्धस्य आनयनाय विलम्बः जातः।