Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

X Sanskrit Meaning

दश

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
नवाधिकम् एकः।
नवाधिकम् एकम्।
ग्रस्तं स्थानं तत् स्थानं वा यत्र केनापि सदंशितेन प्राणिना दन्तेभ्यः आघातः कृतः

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
सः दशभ्यः दिनेभ्यः प्राक् एव अत्र आगतः।
दिव्या दश यावत् गणनं जानाति।
श्वेता दंशे लेपं निवेशयति।
दंशः नीलवर्णीयः जातः।
विषयुक्तकीटास्य दंशात् शरीरे स्थाने स्थाने शोथः जातः।
संजयः दंशे विलेपनं करोति।