Xviii Sanskrit Meaning
अष्टादश, अष्टादशन्
Definition
यद् शेषरहितम्।
अष्ट च दश च।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
यः खण्डितः नास्ति।
अष्टाधिकं दश अभिधेया।
पूर्णं यावत् ।
दोषरहितम्।
Example
मम कार्यं समाप्तम् ।
नव च नव च मिलित्वा अष्टादश इति सङ्ख्या। / इदमष्टादशं प्रोक्तं पुराणम् कौर्मसंज्ञितम्।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
वृ
Trample in SanskritConsume in SanskritInverse in SanskritReception in SanskritLine Drawing in SanskritDot in SanskritEar in SanskritAbode in SanskritStream in SanskritAffront in SanskritDateless in SanskritSomeone in SanskritTardily in SanskritAdolescence in SanskritThornless in SanskritExcused in SanskritExpo in SanskritOne-fourth in SanskritConsistency in SanskritSneak in Sanskrit