Yard Sanskrit Meaning
गजम्, सहस्र
Definition
नाट्यशालायां रङ्गस्य पीठम् ।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
समानवस्तूनाम् उन्नतः समूहः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
गृहद्वारजिण्डकम्।
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं स
Example
रङ्गमञ्चस्य पुरतः उपविश्य रूपकं पश्यामि।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
गजाय इक्षुः रोचते।
Insurrection in SanskritKilling in SanskritSpan in SanskritStream in SanskritAtomic Number 82 in SanskritTwist in SanskritJubilate in SanskritUnwitting in SanskritLooting in SanskritSycophantic in SanskritInsomniac in SanskritInstallment in SanskritDeduct in SanskritSetaceous in SanskritParkland in SanskritStag in SanskritPerformance in SanskritFlute in SanskritSapphire in SanskritDoorkeeper in Sanskrit