Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yard Sanskrit Meaning

गजम्, सहस्र

Definition

नाट्यशालायां रङ्गस्य पीठम् ।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
समानवस्तूनाम् उन्नतः समूहः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
गृहद्वारजिण्डकम्।
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं स

Example

रङ्गमञ्चस्य पुरतः उपविश्य रूपकं पश्यामि।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
गजाय इक्षुः रोचते।