Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yarn Sanskrit Meaning

कुब्रम्, खात्रम्, गुणः, चीनः, तन्तुः, तन्त्रम्, सरत्, सरित्, सूत्रम्

Definition

यः जायते।
कर्पासादेः निर्मितः पटावयवः।
यः रथं चालयति।
मनुष्याणां पुमान् अपत्यम्।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
अलङ्कारविशेषः, कण्ठे अवधारणार्थे अलङ्कारः।

राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
यः काष्ठात् नैकानि वस्तूनि निर्माति।
कल्पितम् असत्यं वा कथ

Example

जातस्य मृत्युः ध्रुवम्।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
महाभारते युद्धे श्रीकृष्णः अर्जुनस्य सारथिः आसीत्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य