Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yawn Sanskrit Meaning

जृम्भ्

Definition

निद्रया आलसात् वा मुखोद्घाटनस्य एका स्वाभाविकी क्रिया।
किञ्चित्कालं यावत् सुषुप्त्याकुलानुकूलः व्यापारः।
अदीर्घस्वपनम्।
निद्रागमसूचकः आलस्य संसूचकः वा मुखस्य उद्घाटनानुकूलव्यापारः।

Example

सः जृम्भणं करोति।
सः उपविष्टः एव निद्राति।
अद्य कक्षायां माला अजृम्भत्।