Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Year Sanskrit Meaning

अब्दः, गणः, वर्षः, संवत्सरः

Definition

जन्मनः आरभ्य गतः जीवनकालः।
आमृत्योः कालः।
सर्वेषाम् ऋतुनां परिवर्तः द्वादश-मासयुक्तः युगस्य अंशभूतः कालः।
सङ्ख्यानुसारी कालगणनायाम् एकं वर्षम्।
वृक्षविशेषः सः वृक्षः यस्य काष्ठं दृढम् अस्ति।
जीवितस्य कालः।
कस्यापि ग्रहस्य सूर्यं परितः भ्रमणस्य सन्पूर्णः अवधिः।

दीर्घः कालः।

Example

श्यामस्य आयुः द्विवर्षाधिकः अस्ति।
अग्रिमे वत्सरे भारते वैश्विक-क्रीडा-महोत्सवः भविष्यति।
सः चत्वाराधिकद्विसहस्रे संवत्सरे जातः।
शङकुवृक्षस्य काष्ठं विरचनवस्तुनिर्माणे उपयुज्यते।
आम्रवृक्षस्य जीवनकालः प्रदीर्घः अस्ति।
बृहस्पतेः संवत्सरः पृथिव्याः संवत्सरात् दीर्घः अस्ति।

दीर्घकालात्