Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Years Sanskrit Meaning

कालः, जरा, वार्द्धकभावः, वार्द्धक्यम्, वार्द्ध्यम्, वार्धकम्, वृद्धकालः, वृद्धता, वृद्धत्वम्, शेषावस्था, समयः

Definition

जन्मनः आरभ्य गतः जीवनकालः।
आमृत्योः कालः।
सर्वेषाम् ऋतुनां परिवर्तः द्वादश-मासयुक्तः युगस्य अंशभूतः कालः।
जीवितस्य कालः।
कस्यापि ग्रहस्य सूर्यं परितः भ्रमणस्य सन्पूर्णः अवधिः।
दीर्घः कालः।

Example

श्यामस्य आयुः द्विवर्षाधिकः अस्ति।
अग्रिमे वत्सरे भारते वैश्विक-क्रीडा-महोत्सवः भविष्यति।
आम्रवृक्षस्य जीवनकालः प्रदीर्घः अस्ति।
बृहस्पतेः संवत्सरः पृथिव्याः संवत्सरात् दीर्घः अस्ति।
दीर्घकालात् अहं तं जानामि।