Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yell Sanskrit Meaning

आक्रुश्, आक्रोशः, दीर्घरावः, रावः

Definition

उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
उच्चैर्भाषणानुकूलव्यापारः।

Example

शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
सः सज्जनाय गर्हति।
ननु गृहे एव नर्दसि बहिः मौनं धारयसि।
किमर्थम् आक्रोशसि।