Yellow Sanskrit Meaning
गौरः, पीतः, हरिद्राभः
Definition
व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।
वसन्तसम्बन्धी।
यः ईर्ष्यां करोति।
हरिद्रायाः वर्णः इव वर्णः यस्य।
स्वर्णस्य वर्णसदृशः।
वर्णविशेषः- हरिद्रायाः वर्णः।
मड़्गोलगणराज्ये तथा चीनदेशे उष्यमाणस्य मड़्गोलदेशीयस्य भाषा।
Example
पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।
वसन्तकालीनः वायुगुणः विलोभनीयः अस्ति।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
तस्य वस्त्रं पीतम् आसीत्।
शीतकाले स्वर्णिमानि किरणानि आल्हादयन्ति।
एकस्मिन् विभागे रक्तं वर्णं स्थापय अन्यस्मिन् पीतं वर्णं स्थापय।
मड़्गोलदेशीभाषायाः विविधाः प्रकाराः लिखिताय
Eggplant in SanskritWillingly in SanskritFix in SanskritPeck in SanskritImpious in SanskritBonded in SanskritSe in SanskritDevilment in SanskritDistracted in SanskritHarmful in SanskritHydrargyrum in SanskritCrocus Sativus in SanskritSuppuration in SanskritPride in SanskritPanthera Pardus in SanskritStraight Off in SanskritMyriad in SanskritNews in SanskritGarlic in SanskritCastor Bean Plant in Sanskrit