Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yesterday Sanskrit Meaning

कल्यम्, गतदिनम्, गतदिवसम्, धर्मवासरः, धर्माहः, पूर्वेद्युः, ह्यः

Definition

गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
पूर्वं गतः कालः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
तदुपकरणं यद् वस्तुनां निर्माणे उपयुज्यते तथा च विविधेषु कार्येषु मानवानां साहाय्यकं भवति।
अद्यतनीय दिनात् पूर्वं दिनम्।
गतदिनम्

Example

ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
आधुनिके युगे नूतनानां यन्त्राणां निर्माणं भवति।
ह्यः अहम् अत्र नासीत्।
अहं ह्यः