Yet Sanskrit Meaning
अथ वा, अद्यावधिः, अपि, अपि तु, किन्तु, किम्, च, तथापि, तु, ननु, परम्, पुनः, वा
Definition
अन्तिमे समये।
अनिच्छया कृतम्।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वर्तमानसम्बन्धि।
अद्य यावत्।
वर्तमाने समये।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्
Example
सः स्वकार्ये अन्ततः सफलीभूतः।
विवशतः करोमि एतद् कार्यम्।
विद्याधराः नभसि चरन्तिः।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
श्यामः कुत्र अस्ति इति अद्यावधिः न ज्ञायते सः द्विमासात् प्राक् उत्सवे उत्पथितः।
आम्रवृक्षे शुका
Sporting House in SanskritPaschal Celery in SanskritHalf-baked in SanskritDocument in SanskritLicorice Root in SanskritAstringent in SanskritBosom in SanskritEncyclopedism in SanskritDolorous in SanskritCircuit in SanskritOil Lamp in SanskritHg in SanskritDumb in SanskritPledge in SanskritDisorder in SanskritUrine in SanskritManifesto in SanskritForthwith in SanskritChinese Jujube in SanskritLibertine in Sanskrit