Yeti Sanskrit Meaning
हिममानवः
Definition
कार्यादिप्रतिघातः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
निर्जितेन्द्रियग्रामः।
सा महिला यस्याः पतिः मृतः अस्ति।
मनसि उत्पद्यमानः विकारः।
छन्दःशास्त्रानुसारेण काव्यगानसमये चरणेषु वर्तमानं तत् स्थानं यत्र लयं रक्षितुं
Example
मोहनः मम कार्यस्य रोधनं करोति ।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
सः गृहस्थः तर्हि यतिः। / एककालं चरेद् भैक्ष्यं न प्रसज्जते विस्तरे। भक्ष्य प्रसक्तो हि यति
Orange in SanskritRapacious in SanskritDeaf in SanskritStrip in SanskritParade in SanskritAdult Female in SanskritIntellect in SanskritBeleaguer in SanskritNavel in SanskritUnused in SanskritDone in SanskritLemon in SanskritBeam Of Light in SanskritInfeasible in SanskritDustup in SanskritRearward in SanskritBay Leaf in SanskritAlauda Arvensis in SanskritStaircase in SanskritCommon in Sanskrit