Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yeti Sanskrit Meaning

हिममानवः

Definition

कार्यादिप्रतिघातः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
निर्जितेन्द्रियग्रामः।
सा महिला यस्याः पतिः मृतः अस्ति।

मनसि उत्पद्यमानः विकारः।
छन्दःशास्त्रानुसारेण काव्यगानसमये चरणेषु वर्तमानं तत् स्थानं यत्र लयं रक्षितुं

Example

मोहनः मम कार्यस्य रोधनं करोति ।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
सः गृहस्थः तर्हि यतिः। / एककालं चरेद् भैक्ष्यं न प्रसज्जते विस्तरे। भक्ष्य प्रसक्तो हि यति