Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Yield Sanskrit Meaning

पराजयम् अनुमन्

Definition

यः जायते।
यस्य उत्पत्तिः जाता।
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
प्राप्तस्य भावः।
तद् वस्तु यद् केनापि विनिर्मितम्।
वृक्षाणां लतादीनाञ्च फलनिष्पन्नत्वम्।
पराजयस्वीकृत्यनुकूलः व्यापारः।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारन

Example

जातस्य मृत्युः ध्रुवम्।
भारते उत्पन्नः चायः विदेशे निर्हरति।
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अधुना विविधा कार्यशाला नूतनानि उत्पादनानि हाटे आनयन्ति।
अस्मिन् संवत्सरे वर्षा