Yoga Sanskrit Meaning
योगः, योगदर्शनम्, योगशास्त्रम्, योगसाधना, योगानुशासनम्, योगाभ्यासः
Definition
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
अनिष्टसंस्भवस्य विलम्बस्य वा आ
Example
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्
Moon Blindness in SanskritSurya in SanskritNice in SanskritOffering in SanskritDip in SanskritUnwiseness in SanskritXxii in SanskritAmoeba in SanskritVoluptuous in SanskritVerify in SanskritAffront in SanskritLaboratory in SanskritAbductor in SanskritUnseen in SanskritOne Thousand Million in SanskritPostbox in SanskritDismiss in SanskritTransiency in SanskritMoon Ray in SanskritCollection in Sanskrit