Yoke Sanskrit Meaning
द्वन्द्वम्, द्वयम्, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगः, युगम्, युगलम्, युतकम्
Definition
पराधीनस्य अवस्था भावो वा।
दासस्य अवस्था भावो वा।
द्वारपिधानार्थे उपयुक्तं शृङ्खलासदृशम् उपकरणम्।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं क्रियमाणा अक्षदेवनयुक्ता अप्राणिकरणका क्रीडा।
रथहलादङ्गम्।
सजातीये अभिन्नरूपे अभिन्नाकारे च द्वे वस्तुनी।
भारोद्वहनस्य
Example
पराधीनतायाः शृङ्खलया बद्धः भारतदेशः 1947 संवत्सरे मुक्तः जातः।
आङ्ग्लैः दीर्घकालं यावत् भारतदेशवासीयां दास्ये स्थापिताः।
रात्रौ शयनकाले अहं द्वारस्य अर्गलया पिधानं करोमि।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुराकल्पे सृष्टं वैरकरम् महत्। तस्मात् द्यूतम न सेवेत हास्यार्थम् अपि बुद्धिमान्॥ [मनु. ९।२२७]
Croupe in SanskritSeam in SanskritWell Thought Out in SanskritTravail in SanskritBlending in SanskritWell in SanskritLeave in SanskritNursemaid in SanskritCuticle in SanskritTragedy in SanskritSulfur in SanskritMatch in SanskritConduct in SanskritInebriated in SanskritUndoer in SanskritQuerier in SanskritUnfeasible in SanskritBatrachian in SanskritSprinkle in SanskritImpossible in Sanskrit