Young Sanskrit Meaning
अप्राप्तयौवना, अल्पवयस्का, कुमार, बाल, शावकः, शिशुक
Definition
यः अनुभवहीनः।
यः प्रवीणः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यस्य शरीरं लघु अस्ति।
मनुष्याणां पुमान् अपत्यम्।
यः कस्यापि चिन्तां न करोति।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
षोडषवर्षा
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
मोहनः धृष्टः अस्ति।
एकया बालिकया अहम् अन्ताक्षर्यां पराजितः।
समाजे नैकाः मूर्खाः सन्ति।
मह्यं प्रतनुः कीटः रोचते। / प्रकृतिः नैकेषां प्रतनूनां जीवानाम् उत्पत्तिस्थलम् अस्ति।
कुपुत्रो जायेत
Rinse Off in SanskritBean in SanskritGround in SanskritRottenness in SanskritDishonesty in SanskritFearful in SanskritShake in SanskritIll in SanskritPartition in SanskritBreadth in SanskritItch in SanskritLooker in SanskritGroundbreaking in SanskritMidpoint in SanskritPerfume in SanskritSelf-destruction in SanskritSuddenly in SanskritConstipation in SanskritSmoking in SanskritBurden in Sanskrit