Younker Sanskrit Meaning
कुमारः, कुमारकः, गर्भरूपः, तरुणः, तलुनः, नभस्वान्, माणवः, युवकः, युवशः, युवा, वयस्थः, वयोधः, वयोबाल, वेटकः
Definition
मनुष्याणां पुमान् अपत्यम्।
एकादशवर्षावधिपञ्चदशवर्षपर्यन्तवयस्कः।
षोडषवर्षात् त्रिंशद्-वर्ष-पर्यन्त-वयस्कः।
यौवनावस्थाविशिष्टः।
आषोडशवर्षात् पञ्चत्रिंशत् वर्षपर्यन्तः वयस्कः ।
Example
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
अश्लीलसाहित्यं तथा च आधुनिकानि चलत्चित्राणि च किशोरान् दिग्भ्रमितं कुर्वन्ति।
भारतीयाः युवानः पाश्चात्यसंस्कृतेः अधीनाः जाताः। /आषोडषाद् भवेद् बालः तरुणः ततः उच्यते। वृद्धः स्यात् सप्ततेर्रूर्ध्वं वर्षीयान् नवतेः परम्।
तस्य
Rejoice in SanskritDhal in SanskritIntellection in SanskritOutlander in SanskritPlanning in SanskritSelfsame in SanskritWell-favoured in SanskritMarine in SanskritFractious in SanskritMale Parent in SanskritMorsel in SanskritWheat in SanskritAttempt in Sanskrit32nd in SanskritRipe in SanskritMinute in SanskritInjure in SanskritSubaqueous in SanskritBottom in SanskritTwenty-four Hours in Sanskrit