Youth Sanskrit Meaning
कुमारः, कुमारकः, गर्भरूपः, तरुणः, तलुनः, तारुण्यम्, नभस्वान्, माणवः, युवकः, युवशः, युवा, यौवनकालः, यौवनम्, वयस्थः, वयोधः, वयोबाल, वेटकः
Definition
बाल्यवृद्धावस्थयोः मध्यगता अवस्था।
कस्यापि तारुणस्य कालः।
स्त्रीषु यौवनस्य स्तनरूपीयं लक्षणं चिह्नं।
Example
आषोडशाद् भवेद् बालः तरुणः ततः उच्यते। वृद्धः स्यात् सप्ततेर् ऊर्ध्वं वर्षीयान् नवतेः परमम्॥
तृणकोटिसमं वित्तं तारुण्याद् वित्तकोटिषु।
युवतिः यौवनलक्षणेन शोभते।
Intoxicate in SanskritVaisya in SanskritRupee in SanskritPanthera Leo in SanskritRed-hot in SanskritFirst Light in SanskritArrive At in SanskritUndoer in SanskritLair in SanskritAmbitious in SanskritVaunt in SanskritWoodwork in SanskritRage in SanskritThrob in SanskritTicker in SanskritWeaving in SanskritNudity in SanskritHead Ache in SanskritCoaxing in SanskritClearly in Sanskrit